The Sanskrit Reader Companion

Show Summary of Solutions

Input: yenoccāritena sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati sa śabdaḥ

Sentence: येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति स शब्दः
येन उच्चारितेन सास्ना लाङ्गूल ककुद खुर विषाणिनाम् सम्प्रत्ययः भवति शब्दः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria